सुबन्तावली ?क्रोधमूर्छित

Roma

पुमान्एकद्विबहु
प्रथमाक्रोधमूर्छितः क्रोधमूर्छितौ क्रोधमूर्छिताः
सम्बोधनम्क्रोधमूर्छित क्रोधमूर्छितौ क्रोधमूर्छिताः
द्वितीयाक्रोधमूर्छितम् क्रोधमूर्छितौ क्रोधमूर्छितान्
तृतीयाक्रोधमूर्छितेन क्रोधमूर्छिताभ्याम् क्रोधमूर्छितैः क्रोधमूर्छितेभिः
चतुर्थीक्रोधमूर्छिताय क्रोधमूर्छिताभ्याम् क्रोधमूर्छितेभ्यः
पञ्चमीक्रोधमूर्छितात् क्रोधमूर्छिताभ्याम् क्रोधमूर्छितेभ्यः
षष्ठीक्रोधमूर्छितस्य क्रोधमूर्छितयोः क्रोधमूर्छितानाम्
सप्तमीक्रोधमूर्छिते क्रोधमूर्छितयोः क्रोधमूर्छितेषु

समास क्रोधमूर्छित

अव्यय ॰क्रोधमूर्छितम् ॰क्रोधमूर्छितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria