सुबन्तावली ?क्रोष्टुमाय

Roma

पुमान्एकद्विबहु
प्रथमाक्रोष्टुमायः क्रोष्टुमायौ क्रोष्टुमायाः
सम्बोधनम्क्रोष्टुमाय क्रोष्टुमायौ क्रोष्टुमायाः
द्वितीयाक्रोष्टुमायम् क्रोष्टुमायौ क्रोष्टुमायान्
तृतीयाक्रोष्टुमायेन क्रोष्टुमायाभ्याम् क्रोष्टुमायैः क्रोष्टुमायेभिः
चतुर्थीक्रोष्टुमायाय क्रोष्टुमायाभ्याम् क्रोष्टुमायेभ्यः
पञ्चमीक्रोष्टुमायात् क्रोष्टुमायाभ्याम् क्रोष्टुमायेभ्यः
षष्ठीक्रोष्टुमायस्य क्रोष्टुमाययोः क्रोष्टुमायानाम्
सप्तमीक्रोष्टुमाये क्रोष्टुमाययोः क्रोष्टुमायेषु

समास क्रोष्टुमाय

अव्यय ॰क्रोष्टुमायम् ॰क्रोष्टुमायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria