Declension table of kriyamāṇa

Deva

NeuterSingularDualPlural
Nominativekriyamāṇam kriyamāṇe kriyamāṇāni
Vocativekriyamāṇa kriyamāṇe kriyamāṇāni
Accusativekriyamāṇam kriyamāṇe kriyamāṇāni
Instrumentalkriyamāṇena kriyamāṇābhyām kriyamāṇaiḥ
Dativekriyamāṇāya kriyamāṇābhyām kriyamāṇebhyaḥ
Ablativekriyamāṇāt kriyamāṇābhyām kriyamāṇebhyaḥ
Genitivekriyamāṇasya kriyamāṇayoḥ kriyamāṇānām
Locativekriyamāṇe kriyamāṇayoḥ kriyamāṇeṣu

Compound kriyamāṇa -

Adverb -kriyamāṇam -kriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria