Declension table of kriyamāṇa

Deva

MasculineSingularDualPlural
Nominativekriyamāṇaḥ kriyamāṇau kriyamāṇāḥ
Vocativekriyamāṇa kriyamāṇau kriyamāṇāḥ
Accusativekriyamāṇam kriyamāṇau kriyamāṇān
Instrumentalkriyamāṇena kriyamāṇābhyām kriyamāṇaiḥ kriyamāṇebhiḥ
Dativekriyamāṇāya kriyamāṇābhyām kriyamāṇebhyaḥ
Ablativekriyamāṇāt kriyamāṇābhyām kriyamāṇebhyaḥ
Genitivekriyamāṇasya kriyamāṇayoḥ kriyamāṇānām
Locativekriyamāṇe kriyamāṇayoḥ kriyamāṇeṣu

Compound kriyamāṇa -

Adverb -kriyamāṇam -kriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria