Declension table of kriyāvikalpa

Deva

MasculineSingularDualPlural
Nominativekriyāvikalpaḥ kriyāvikalpau kriyāvikalpāḥ
Vocativekriyāvikalpa kriyāvikalpau kriyāvikalpāḥ
Accusativekriyāvikalpam kriyāvikalpau kriyāvikalpān
Instrumentalkriyāvikalpena kriyāvikalpābhyām kriyāvikalpaiḥ kriyāvikalpebhiḥ
Dativekriyāvikalpāya kriyāvikalpābhyām kriyāvikalpebhyaḥ
Ablativekriyāvikalpāt kriyāvikalpābhyām kriyāvikalpebhyaḥ
Genitivekriyāvikalpasya kriyāvikalpayoḥ kriyāvikalpānām
Locativekriyāvikalpe kriyāvikalpayoḥ kriyāvikalpeṣu

Compound kriyāvikalpa -

Adverb -kriyāvikalpam -kriyāvikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria