सुबन्तावली ?क्रियाविधिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाक्रियाविधिज्ञः क्रियाविधिज्ञौ क्रियाविधिज्ञाः
सम्बोधनम्क्रियाविधिज्ञ क्रियाविधिज्ञौ क्रियाविधिज्ञाः
द्वितीयाक्रियाविधिज्ञम् क्रियाविधिज्ञौ क्रियाविधिज्ञान्
तृतीयाक्रियाविधिज्ञेन क्रियाविधिज्ञाभ्याम् क्रियाविधिज्ञैः क्रियाविधिज्ञेभिः
चतुर्थीक्रियाविधिज्ञाय क्रियाविधिज्ञाभ्याम् क्रियाविधिज्ञेभ्यः
पञ्चमीक्रियाविधिज्ञात् क्रियाविधिज्ञाभ्याम् क्रियाविधिज्ञेभ्यः
षष्ठीक्रियाविधिज्ञस्य क्रियाविधिज्ञयोः क्रियाविधिज्ञानाम्
सप्तमीक्रियाविधिज्ञे क्रियाविधिज्ञयोः क्रियाविधिज्ञेषु

समास क्रियाविधिज्ञ

अव्यय ॰क्रियाविधिज्ञम् ॰क्रियाविधिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria