Declension table of ?kriyāvatī

Deva

FeminineSingularDualPlural
Nominativekriyāvatī kriyāvatyau kriyāvatyaḥ
Vocativekriyāvati kriyāvatyau kriyāvatyaḥ
Accusativekriyāvatīm kriyāvatyau kriyāvatīḥ
Instrumentalkriyāvatyā kriyāvatībhyām kriyāvatībhiḥ
Dativekriyāvatyai kriyāvatībhyām kriyāvatībhyaḥ
Ablativekriyāvatyāḥ kriyāvatībhyām kriyāvatībhyaḥ
Genitivekriyāvatyāḥ kriyāvatyoḥ kriyāvatīnām
Locativekriyāvatyām kriyāvatyoḥ kriyāvatīṣu

Compound kriyāvati - kriyāvatī -

Adverb -kriyāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria