सुबन्तावली ?क्रियापथमतिक्रान्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रियापथमतिक्रान्तम् क्रियापथमतिक्रान्ते क्रियापथमतिक्रान्तानि
सम्बोधनम्क्रियापथमतिक्रान्त क्रियापथमतिक्रान्ते क्रियापथमतिक्रान्तानि
द्वितीयाक्रियापथमतिक्रान्तम् क्रियापथमतिक्रान्ते क्रियापथमतिक्रान्तानि
तृतीयाक्रियापथमतिक्रान्तेन क्रियापथमतिक्रान्ताभ्याम् क्रियापथमतिक्रान्तैः
चतुर्थीक्रियापथमतिक्रान्ताय क्रियापथमतिक्रान्ताभ्याम् क्रियापथमतिक्रान्तेभ्यः
पञ्चमीक्रियापथमतिक्रान्तात् क्रियापथमतिक्रान्ताभ्याम् क्रियापथमतिक्रान्तेभ्यः
षष्ठीक्रियापथमतिक्रान्तस्य क्रियापथमतिक्रान्तयोः क्रियापथमतिक्रान्तानाम्
सप्तमीक्रियापथमतिक्रान्ते क्रियापथमतिक्रान्तयोः क्रियापथमतिक्रान्तेषु

समास क्रियापथमतिक्रान्त

अव्यय ॰क्रियापथमतिक्रान्तम् ॰क्रियापथमतिक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria