सुबन्तावली ?क्रियानुरूप

Roma

पुमान्एकद्विबहु
प्रथमाक्रियानुरूपः क्रियानुरूपौ क्रियानुरूपाः
सम्बोधनम्क्रियानुरूप क्रियानुरूपौ क्रियानुरूपाः
द्वितीयाक्रियानुरूपम् क्रियानुरूपौ क्रियानुरूपान्
तृतीयाक्रियानुरूपेण क्रियानुरूपाभ्याम् क्रियानुरूपैः क्रियानुरूपेभिः
चतुर्थीक्रियानुरूपाय क्रियानुरूपाभ्याम् क्रियानुरूपेभ्यः
पञ्चमीक्रियानुरूपात् क्रियानुरूपाभ्याम् क्रियानुरूपेभ्यः
षष्ठीक्रियानुरूपस्य क्रियानुरूपयोः क्रियानुरूपाणाम्
सप्तमीक्रियानुरूपे क्रियानुरूपयोः क्रियानुरूपेषु

समास क्रियानुरूप

अव्यय ॰क्रियानुरूपम् ॰क्रियानुरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria