सुबन्तावली क्रीतोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाक्रीतोत्पन्नः क्रीतोत्पन्नौ क्रीतोत्पन्नाः
सम्बोधनम्क्रीतोत्पन्न क्रीतोत्पन्नौ क्रीतोत्पन्नाः
द्वितीयाक्रीतोत्पन्नम् क्रीतोत्पन्नौ क्रीतोत्पन्नान्
तृतीयाक्रीतोत्पन्नेन क्रीतोत्पन्नाभ्याम् क्रीतोत्पन्नैः क्रीतोत्पन्नेभिः
चतुर्थीक्रीतोत्पन्नाय क्रीतोत्पन्नाभ्याम् क्रीतोत्पन्नेभ्यः
पञ्चमीक्रीतोत्पन्नात् क्रीतोत्पन्नाभ्याम् क्रीतोत्पन्नेभ्यः
षष्ठीक्रीतोत्पन्नस्य क्रीतोत्पन्नयोः क्रीतोत्पन्नानाम्
सप्तमीक्रीतोत्पन्ने क्रीतोत्पन्नयोः क्रीतोत्पन्नेषु

समास क्रीतोत्पन्न

अव्यय ॰क्रीतोत्पन्नम् ॰क्रीतोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria