Declension table of ?krīḍyamāna

Deva

MasculineSingularDualPlural
Nominativekrīḍyamānaḥ krīḍyamānau krīḍyamānāḥ
Vocativekrīḍyamāna krīḍyamānau krīḍyamānāḥ
Accusativekrīḍyamānam krīḍyamānau krīḍyamānān
Instrumentalkrīḍyamānena krīḍyamānābhyām krīḍyamānaiḥ krīḍyamānebhiḥ
Dativekrīḍyamānāya krīḍyamānābhyām krīḍyamānebhyaḥ
Ablativekrīḍyamānāt krīḍyamānābhyām krīḍyamānebhyaḥ
Genitivekrīḍyamānasya krīḍyamānayoḥ krīḍyamānānām
Locativekrīḍyamāne krīḍyamānayoḥ krīḍyamāneṣu

Compound krīḍyamāna -

Adverb -krīḍyamānam -krīḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria