सुबन्तावली क्रीडितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रीडितव्यम् | क्रीडितव्ये | क्रीडितव्यानि |
सम्बोधनम् | क्रीडितव्य | क्रीडितव्ये | क्रीडितव्यानि |
द्वितीया | क्रीडितव्यम् | क्रीडितव्ये | क्रीडितव्यानि |
तृतीया | क्रीडितव्येन | क्रीडितव्याभ्याम् | क्रीडितव्यैः |
चतुर्थी | क्रीडितव्याय | क्रीडितव्याभ्याम् | क्रीडितव्येभ्यः |
पञ्चमी | क्रीडितव्यात् | क्रीडितव्याभ्याम् | क्रीडितव्येभ्यः |
षष्ठी | क्रीडितव्यस्य | क्रीडितव्ययोः | क्रीडितव्यानाम् |
सप्तमी | क्रीडितव्ये | क्रीडितव्ययोः | क्रीडितव्येषु |