Declension table of ?krīḍitavatī

Deva

FeminineSingularDualPlural
Nominativekrīḍitavatī krīḍitavatyau krīḍitavatyaḥ
Vocativekrīḍitavati krīḍitavatyau krīḍitavatyaḥ
Accusativekrīḍitavatīm krīḍitavatyau krīḍitavatīḥ
Instrumentalkrīḍitavatyā krīḍitavatībhyām krīḍitavatībhiḥ
Dativekrīḍitavatyai krīḍitavatībhyām krīḍitavatībhyaḥ
Ablativekrīḍitavatyāḥ krīḍitavatībhyām krīḍitavatībhyaḥ
Genitivekrīḍitavatyāḥ krīḍitavatyoḥ krīḍitavatīnām
Locativekrīḍitavatyām krīḍitavatyoḥ krīḍitavatīṣu

Compound krīḍitavati - krīḍitavatī -

Adverb -krīḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria