Declension table of ?krīḍitavat

Deva

NeuterSingularDualPlural
Nominativekrīḍitavat krīḍitavantī krīḍitavatī krīḍitavanti
Vocativekrīḍitavat krīḍitavantī krīḍitavatī krīḍitavanti
Accusativekrīḍitavat krīḍitavantī krīḍitavatī krīḍitavanti
Instrumentalkrīḍitavatā krīḍitavadbhyām krīḍitavadbhiḥ
Dativekrīḍitavate krīḍitavadbhyām krīḍitavadbhyaḥ
Ablativekrīḍitavataḥ krīḍitavadbhyām krīḍitavadbhyaḥ
Genitivekrīḍitavataḥ krīḍitavatoḥ krīḍitavatām
Locativekrīḍitavati krīḍitavatoḥ krīḍitavatsu

Adverb -krīḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria