Declension table of ?krīḍitavat

Deva

MasculineSingularDualPlural
Nominativekrīḍitavān krīḍitavantau krīḍitavantaḥ
Vocativekrīḍitavan krīḍitavantau krīḍitavantaḥ
Accusativekrīḍitavantam krīḍitavantau krīḍitavataḥ
Instrumentalkrīḍitavatā krīḍitavadbhyām krīḍitavadbhiḥ
Dativekrīḍitavate krīḍitavadbhyām krīḍitavadbhyaḥ
Ablativekrīḍitavataḥ krīḍitavadbhyām krīḍitavadbhyaḥ
Genitivekrīḍitavataḥ krīḍitavatoḥ krīḍitavatām
Locativekrīḍitavati krīḍitavatoḥ krīḍitavatsu

Compound krīḍitavat -

Adverb -krīḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria