सुबन्तावली क्रीडिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रीडिष्यत् | क्रीडिष्यन्ती क्रीडिष्यती | क्रीडिष्यन्ति |
सम्बोधनम् | क्रीडिष्यत् | क्रीडिष्यन्ती क्रीडिष्यती | क्रीडिष्यन्ति |
द्वितीया | क्रीडिष्यत् | क्रीडिष्यन्ती क्रीडिष्यती | क्रीडिष्यन्ति |
तृतीया | क्रीडिष्यता | क्रीडिष्यद्भ्याम् | क्रीडिष्यद्भिः |
चतुर्थी | क्रीडिष्यते | क्रीडिष्यद्भ्याम् | क्रीडिष्यद्भ्यः |
पञ्चमी | क्रीडिष्यतः | क्रीडिष्यद्भ्याम् | क्रीडिष्यद्भ्यः |
षष्ठी | क्रीडिष्यतः | क्रीडिष्यतोः | क्रीडिष्यताम् |
सप्तमी | क्रीडिष्यति | क्रीडिष्यतोः | क्रीडिष्यत्सु |