Declension table of ?krīḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekrīḍiṣyan krīḍiṣyantau krīḍiṣyantaḥ
Vocativekrīḍiṣyan krīḍiṣyantau krīḍiṣyantaḥ
Accusativekrīḍiṣyantam krīḍiṣyantau krīḍiṣyataḥ
Instrumentalkrīḍiṣyatā krīḍiṣyadbhyām krīḍiṣyadbhiḥ
Dativekrīḍiṣyate krīḍiṣyadbhyām krīḍiṣyadbhyaḥ
Ablativekrīḍiṣyataḥ krīḍiṣyadbhyām krīḍiṣyadbhyaḥ
Genitivekrīḍiṣyataḥ krīḍiṣyatoḥ krīḍiṣyatām
Locativekrīḍiṣyati krīḍiṣyatoḥ krīḍiṣyatsu

Compound krīḍiṣyat -

Adverb -krīḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria