सुबन्तावली ?क्रीडयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्रीडयितव्यः क्रीडयितव्यौ क्रीडयितव्याः
सम्बोधनम्क्रीडयितव्य क्रीडयितव्यौ क्रीडयितव्याः
द्वितीयाक्रीडयितव्यम् क्रीडयितव्यौ क्रीडयितव्यान्
तृतीयाक्रीडयितव्येन क्रीडयितव्याभ्याम् क्रीडयितव्यैः क्रीडयितव्येभिः
चतुर्थीक्रीडयितव्याय क्रीडयितव्याभ्याम् क्रीडयितव्येभ्यः
पञ्चमीक्रीडयितव्यात् क्रीडयितव्याभ्याम् क्रीडयितव्येभ्यः
षष्ठीक्रीडयितव्यस्य क्रीडयितव्ययोः क्रीडयितव्यानाम्
सप्तमीक्रीडयितव्ये क्रीडयितव्ययोः क्रीडयितव्येषु

समास क्रीडयितव्य

अव्यय ॰क्रीडयितव्यम् ॰क्रीडयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria