सुबन्तावली ?क्रीडयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्रीडयिष्यमाणा क्रीडयिष्यमाणे क्रीडयिष्यमाणाः
सम्बोधनम्क्रीडयिष्यमाणे क्रीडयिष्यमाणे क्रीडयिष्यमाणाः
द्वितीयाक्रीडयिष्यमाणाम् क्रीडयिष्यमाणे क्रीडयिष्यमाणाः
तृतीयाक्रीडयिष्यमाणया क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणाभिः
चतुर्थीक्रीडयिष्यमाणायै क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणाभ्यः
पञ्चमीक्रीडयिष्यमाणायाः क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणाभ्यः
षष्ठीक्रीडयिष्यमाणायाः क्रीडयिष्यमाणयोः क्रीडयिष्यमाणानाम्
सप्तमीक्रीडयिष्यमाणायाम् क्रीडयिष्यमाणयोः क्रीडयिष्यमाणासु

अव्यय ॰क्रीडयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria