Declension table of ?krīḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrīḍayiṣyamāṇā krīḍayiṣyamāṇe krīḍayiṣyamāṇāḥ
Vocativekrīḍayiṣyamāṇe krīḍayiṣyamāṇe krīḍayiṣyamāṇāḥ
Accusativekrīḍayiṣyamāṇām krīḍayiṣyamāṇe krīḍayiṣyamāṇāḥ
Instrumentalkrīḍayiṣyamāṇayā krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇābhiḥ
Dativekrīḍayiṣyamāṇāyai krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇābhyaḥ
Ablativekrīḍayiṣyamāṇāyāḥ krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇābhyaḥ
Genitivekrīḍayiṣyamāṇāyāḥ krīḍayiṣyamāṇayoḥ krīḍayiṣyamāṇānām
Locativekrīḍayiṣyamāṇāyām krīḍayiṣyamāṇayoḥ krīḍayiṣyamāṇāsu

Adverb -krīḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria