Declension table of ?krīḍayamāna

Deva

MasculineSingularDualPlural
Nominativekrīḍayamānaḥ krīḍayamānau krīḍayamānāḥ
Vocativekrīḍayamāna krīḍayamānau krīḍayamānāḥ
Accusativekrīḍayamānam krīḍayamānau krīḍayamānān
Instrumentalkrīḍayamānena krīḍayamānābhyām krīḍayamānaiḥ krīḍayamānebhiḥ
Dativekrīḍayamānāya krīḍayamānābhyām krīḍayamānebhyaḥ
Ablativekrīḍayamānāt krīḍayamānābhyām krīḍayamānebhyaḥ
Genitivekrīḍayamānasya krīḍayamānayoḥ krīḍayamānānām
Locativekrīḍayamāne krīḍayamānayoḥ krīḍayamāneṣu

Compound krīḍayamāna -

Adverb -krīḍayamānam -krīḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria