सुबन्तावली क्रीडनकता

Roma

स्त्रीएकद्विबहु
प्रथमाक्रीडनकता क्रीडनकते क्रीडनकताः
सम्बोधनम्क्रीडनकते क्रीडनकते क्रीडनकताः
द्वितीयाक्रीडनकताम् क्रीडनकते क्रीडनकताः
तृतीयाक्रीडनकतया क्रीडनकताभ्याम् क्रीडनकताभिः
चतुर्थीक्रीडनकतायै क्रीडनकताभ्याम् क्रीडनकताभ्यः
पञ्चमीक्रीडनकतायाः क्रीडनकताभ्याम् क्रीडनकताभ्यः
षष्ठीक्रीडनकतायाः क्रीडनकतयोः क्रीडनकतानाम्
सप्तमीक्रीडनकतायाम् क्रीडनकतयोः क्रीडनकतासु

अव्यय ॰क्रीडनकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria