Declension table of krīḍāviṃśati

Deva

FeminineSingularDualPlural
Nominativekrīḍāviṃśatiḥ krīḍāviṃśatī krīḍāviṃśatayaḥ
Vocativekrīḍāviṃśate krīḍāviṃśatī krīḍāviṃśatayaḥ
Accusativekrīḍāviṃśatim krīḍāviṃśatī krīḍāviṃśatīḥ
Instrumentalkrīḍāviṃśatyā krīḍāviṃśatibhyām krīḍāviṃśatibhiḥ
Dativekrīḍāviṃśatyai krīḍāviṃśataye krīḍāviṃśatibhyām krīḍāviṃśatibhyaḥ
Ablativekrīḍāviṃśatyāḥ krīḍāviṃśateḥ krīḍāviṃśatibhyām krīḍāviṃśatibhyaḥ
Genitivekrīḍāviṃśatyāḥ krīḍāviṃśateḥ krīḍāviṃśatyoḥ krīḍāviṃśatīnām
Locativekrīḍāviṃśatyām krīḍāviṃśatau krīḍāviṃśatyoḥ krīḍāviṃśatiṣu

Compound krīḍāviṃśati -

Adverb -krīḍāviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria