सुबन्तावली ?क्रयविक्रयानुशय

Roma

पुमान्एकद्विबहु
प्रथमाक्रयविक्रयानुशयः क्रयविक्रयानुशयौ क्रयविक्रयानुशयाः
सम्बोधनम्क्रयविक्रयानुशय क्रयविक्रयानुशयौ क्रयविक्रयानुशयाः
द्वितीयाक्रयविक्रयानुशयम् क्रयविक्रयानुशयौ क्रयविक्रयानुशयान्
तृतीयाक्रयविक्रयानुशयेन क्रयविक्रयानुशयाभ्याम् क्रयविक्रयानुशयैः क्रयविक्रयानुशयेभिः
चतुर्थीक्रयविक्रयानुशयाय क्रयविक्रयानुशयाभ्याम् क्रयविक्रयानुशयेभ्यः
पञ्चमीक्रयविक्रयानुशयात् क्रयविक्रयानुशयाभ्याम् क्रयविक्रयानुशयेभ्यः
षष्ठीक्रयविक्रयानुशयस्य क्रयविक्रयानुशययोः क्रयविक्रयानुशयानाम्
सप्तमीक्रयविक्रयानुशये क्रयविक्रयानुशययोः क्रयविक्रयानुशयेषु

समास क्रयविक्रयानुशय

अव्यय ॰क्रयविक्रयानुशयम् ॰क्रयविक्रयानुशयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria