सुबन्तावली क्रयविक्रय

Roma

पुमान्एकद्विबहु
प्रथमाक्रयविक्रयः क्रयविक्रयौ क्रयविक्रयाः
सम्बोधनम्क्रयविक्रय क्रयविक्रयौ क्रयविक्रयाः
द्वितीयाक्रयविक्रयम् क्रयविक्रयौ क्रयविक्रयान्
तृतीयाक्रयविक्रयेण क्रयविक्रयाभ्याम् क्रयविक्रयैः क्रयविक्रयेभिः
चतुर्थीक्रयविक्रयाय क्रयविक्रयाभ्याम् क्रयविक्रयेभ्यः
पञ्चमीक्रयविक्रयात् क्रयविक्रयाभ्याम् क्रयविक्रयेभ्यः
षष्ठीक्रयविक्रयस्य क्रयविक्रययोः क्रयविक्रयाणाम्
सप्तमीक्रयविक्रये क्रयविक्रययोः क्रयविक्रयेषु

समास क्रयविक्रय

अव्यय ॰क्रयविक्रयम् ॰क्रयविक्रयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria