Declension table of krayavikraya

Deva

MasculineSingularDualPlural
Nominativekrayavikrayaḥ krayavikrayau krayavikrayāḥ
Vocativekrayavikraya krayavikrayau krayavikrayāḥ
Accusativekrayavikrayam krayavikrayau krayavikrayān
Instrumentalkrayavikrayeṇa krayavikrayābhyām krayavikrayaiḥ krayavikrayebhiḥ
Dativekrayavikrayāya krayavikrayābhyām krayavikrayebhyaḥ
Ablativekrayavikrayāt krayavikrayābhyām krayavikrayebhyaḥ
Genitivekrayavikrayasya krayavikrayayoḥ krayavikrayāṇām
Locativekrayavikraye krayavikrayayoḥ krayavikrayeṣu

Compound krayavikraya -

Adverb -krayavikrayam -krayavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria