Declension table of ?kravyavāhanī

Deva

FeminineSingularDualPlural
Nominativekravyavāhanī kravyavāhanyau kravyavāhanyaḥ
Vocativekravyavāhani kravyavāhanyau kravyavāhanyaḥ
Accusativekravyavāhanīm kravyavāhanyau kravyavāhanīḥ
Instrumentalkravyavāhanyā kravyavāhanībhyām kravyavāhanībhiḥ
Dativekravyavāhanyai kravyavāhanībhyām kravyavāhanībhyaḥ
Ablativekravyavāhanyāḥ kravyavāhanībhyām kravyavāhanībhyaḥ
Genitivekravyavāhanyāḥ kravyavāhanyoḥ kravyavāhanīnām
Locativekravyavāhanyām kravyavāhanyoḥ kravyavāhanīṣu

Compound kravyavāhani - kravyavāhanī -

Adverb -kravyavāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria