Declension table of kravyavāhana

Deva

NeuterSingularDualPlural
Nominativekravyavāhanam kravyavāhane kravyavāhanāni
Vocativekravyavāhana kravyavāhane kravyavāhanāni
Accusativekravyavāhanam kravyavāhane kravyavāhanāni
Instrumentalkravyavāhanena kravyavāhanābhyām kravyavāhanaiḥ
Dativekravyavāhanāya kravyavāhanābhyām kravyavāhanebhyaḥ
Ablativekravyavāhanāt kravyavāhanābhyām kravyavāhanebhyaḥ
Genitivekravyavāhanasya kravyavāhanayoḥ kravyavāhanānām
Locativekravyavāhane kravyavāhanayoḥ kravyavāhaneṣu

Compound kravyavāhana -

Adverb -kravyavāhanam -kravyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria