सुबन्तावली क्रौञ्चरन्ध्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रौञ्चरन्ध्रम् क्रौञ्चरन्ध्रे क्रौञ्चरन्ध्राणि
सम्बोधनम्क्रौञ्चरन्ध्र क्रौञ्चरन्ध्रे क्रौञ्चरन्ध्राणि
द्वितीयाक्रौञ्चरन्ध्रम् क्रौञ्चरन्ध्रे क्रौञ्चरन्ध्राणि
तृतीयाक्रौञ्चरन्ध्रेण क्रौञ्चरन्ध्राभ्याम् क्रौञ्चरन्ध्रैः
चतुर्थीक्रौञ्चरन्ध्राय क्रौञ्चरन्ध्राभ्याम् क्रौञ्चरन्ध्रेभ्यः
पञ्चमीक्रौञ्चरन्ध्रात् क्रौञ्चरन्ध्राभ्याम् क्रौञ्चरन्ध्रेभ्यः
षष्ठीक्रौञ्चरन्ध्रस्य क्रौञ्चरन्ध्रयोः क्रौञ्चरन्ध्राणाम्
सप्तमीक्रौञ्चरन्ध्रे क्रौञ्चरन्ध्रयोः क्रौञ्चरन्ध्रेषु

समास क्रौञ्चरन्ध्र

अव्यय ॰क्रौञ्चरन्ध्रम् ॰क्रौञ्चरन्ध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria