सुबन्तावली ?क्रौञ्चार्ण

Roma

पुमान्एकद्विबहु
प्रथमाक्रौञ्चार्णः क्रौञ्चार्णौ क्रौञ्चार्णाः
सम्बोधनम्क्रौञ्चार्ण क्रौञ्चार्णौ क्रौञ्चार्णाः
द्वितीयाक्रौञ्चार्णम् क्रौञ्चार्णौ क्रौञ्चार्णान्
तृतीयाक्रौञ्चार्णेन क्रौञ्चार्णाभ्याम् क्रौञ्चार्णैः क्रौञ्चार्णेभिः
चतुर्थीक्रौञ्चार्णाय क्रौञ्चार्णाभ्याम् क्रौञ्चार्णेभ्यः
पञ्चमीक्रौञ्चार्णात् क्रौञ्चार्णाभ्याम् क्रौञ्चार्णेभ्यः
षष्ठीक्रौञ्चार्णस्य क्रौञ्चार्णयोः क्रौञ्चार्णानाम्
सप्तमीक्रौञ्चार्णे क्रौञ्चार्णयोः क्रौञ्चार्णेषु

समास क्रौञ्चार्ण

अव्यय ॰क्रौञ्चार्णम् ॰क्रौञ्चार्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria