Declension table of ?kratthavatī

Deva

FeminineSingularDualPlural
Nominativekratthavatī kratthavatyau kratthavatyaḥ
Vocativekratthavati kratthavatyau kratthavatyaḥ
Accusativekratthavatīm kratthavatyau kratthavatīḥ
Instrumentalkratthavatyā kratthavatībhyām kratthavatībhiḥ
Dativekratthavatyai kratthavatībhyām kratthavatībhyaḥ
Ablativekratthavatyāḥ kratthavatībhyām kratthavatībhyaḥ
Genitivekratthavatyāḥ kratthavatyoḥ kratthavatīnām
Locativekratthavatyām kratthavatyoḥ kratthavatīṣu

Compound kratthavati - kratthavatī -

Adverb -kratthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria