Declension table of ?kratthavat

Deva

MasculineSingularDualPlural
Nominativekratthavān kratthavantau kratthavantaḥ
Vocativekratthavan kratthavantau kratthavantaḥ
Accusativekratthavantam kratthavantau kratthavataḥ
Instrumentalkratthavatā kratthavadbhyām kratthavadbhiḥ
Dativekratthavate kratthavadbhyām kratthavadbhyaḥ
Ablativekratthavataḥ kratthavadbhyām kratthavadbhyaḥ
Genitivekratthavataḥ kratthavatoḥ kratthavatām
Locativekratthavati kratthavatoḥ kratthavatsu

Compound kratthavat -

Adverb -kratthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria