Declension table of ?krathiṣyat

Deva

MasculineSingularDualPlural
Nominativekrathiṣyan krathiṣyantau krathiṣyantaḥ
Vocativekrathiṣyan krathiṣyantau krathiṣyantaḥ
Accusativekrathiṣyantam krathiṣyantau krathiṣyataḥ
Instrumentalkrathiṣyatā krathiṣyadbhyām krathiṣyadbhiḥ
Dativekrathiṣyate krathiṣyadbhyām krathiṣyadbhyaḥ
Ablativekrathiṣyataḥ krathiṣyadbhyām krathiṣyadbhyaḥ
Genitivekrathiṣyataḥ krathiṣyatoḥ krathiṣyatām
Locativekrathiṣyati krathiṣyatoḥ krathiṣyatsu

Compound krathiṣyat -

Adverb -krathiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria