सुबन्तावली ?क्रथिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रथिष्यन्ती क्रथिष्यन्त्यौ क्रथिष्यन्त्यः
सम्बोधनम्क्रथिष्यन्ति क्रथिष्यन्त्यौ क्रथिष्यन्त्यः
द्वितीयाक्रथिष्यन्तीम् क्रथिष्यन्त्यौ क्रथिष्यन्तीः
तृतीयाक्रथिष्यन्त्या क्रथिष्यन्तीभ्याम् क्रथिष्यन्तीभिः
चतुर्थीक्रथिष्यन्त्यै क्रथिष्यन्तीभ्याम् क्रथिष्यन्तीभ्यः
पञ्चमीक्रथिष्यन्त्याः क्रथिष्यन्तीभ्याम् क्रथिष्यन्तीभ्यः
षष्ठीक्रथिष्यन्त्याः क्रथिष्यन्त्योः क्रथिष्यन्तीनाम्
सप्तमीक्रथिष्यन्त्याम् क्रथिष्यन्त्योः क्रथिष्यन्तीषु

समास क्रथिष्यन्ति क्रथिष्यन्ती

अव्यय ॰क्रथिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria