Declension table of ?krathiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrathiṣyantī krathiṣyantyau krathiṣyantyaḥ
Vocativekrathiṣyanti krathiṣyantyau krathiṣyantyaḥ
Accusativekrathiṣyantīm krathiṣyantyau krathiṣyantīḥ
Instrumentalkrathiṣyantyā krathiṣyantībhyām krathiṣyantībhiḥ
Dativekrathiṣyantyai krathiṣyantībhyām krathiṣyantībhyaḥ
Ablativekrathiṣyantyāḥ krathiṣyantībhyām krathiṣyantībhyaḥ
Genitivekrathiṣyantyāḥ krathiṣyantyoḥ krathiṣyantīnām
Locativekrathiṣyantyām krathiṣyantyoḥ krathiṣyantīṣu

Compound krathiṣyanti - krathiṣyantī -

Adverb -krathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria