Declension table of ?krathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrathiṣyamāṇā krathiṣyamāṇe krathiṣyamāṇāḥ
Vocativekrathiṣyamāṇe krathiṣyamāṇe krathiṣyamāṇāḥ
Accusativekrathiṣyamāṇām krathiṣyamāṇe krathiṣyamāṇāḥ
Instrumentalkrathiṣyamāṇayā krathiṣyamāṇābhyām krathiṣyamāṇābhiḥ
Dativekrathiṣyamāṇāyai krathiṣyamāṇābhyām krathiṣyamāṇābhyaḥ
Ablativekrathiṣyamāṇāyāḥ krathiṣyamāṇābhyām krathiṣyamāṇābhyaḥ
Genitivekrathiṣyamāṇāyāḥ krathiṣyamāṇayoḥ krathiṣyamāṇānām
Locativekrathiṣyamāṇāyām krathiṣyamāṇayoḥ krathiṣyamāṇāsu

Adverb -krathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria