Declension table of ?krathiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrathiṣyamāṇam krathiṣyamāṇe krathiṣyamāṇāni
Vocativekrathiṣyamāṇa krathiṣyamāṇe krathiṣyamāṇāni
Accusativekrathiṣyamāṇam krathiṣyamāṇe krathiṣyamāṇāni
Instrumentalkrathiṣyamāṇena krathiṣyamāṇābhyām krathiṣyamāṇaiḥ
Dativekrathiṣyamāṇāya krathiṣyamāṇābhyām krathiṣyamāṇebhyaḥ
Ablativekrathiṣyamāṇāt krathiṣyamāṇābhyām krathiṣyamāṇebhyaḥ
Genitivekrathiṣyamāṇasya krathiṣyamāṇayoḥ krathiṣyamāṇānām
Locativekrathiṣyamāṇe krathiṣyamāṇayoḥ krathiṣyamāṇeṣu

Compound krathiṣyamāṇa -

Adverb -krathiṣyamāṇam -krathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria