सुबन्तावली ?क्रथत्

Roma

पुमान्एकद्विबहु
प्रथमाक्रथन् क्रथन्तौ क्रथन्तः
सम्बोधनम्क्रथन् क्रथन्तौ क्रथन्तः
द्वितीयाक्रथन्तम् क्रथन्तौ क्रथतः
तृतीयाक्रथता क्रथद्भ्याम् क्रथद्भिः
चतुर्थीक्रथते क्रथद्भ्याम् क्रथद्भ्यः
पञ्चमीक्रथतः क्रथद्भ्याम् क्रथद्भ्यः
षष्ठीक्रथतः क्रथतोः क्रथताम्
सप्तमीक्रथति क्रथतोः क्रथत्सु

समास क्रथत्

अव्यय ॰क्रथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria