सुबन्तावली ?क्रथनक

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रथनकम् क्रथनके क्रथनकानि
सम्बोधनम्क्रथनक क्रथनके क्रथनकानि
द्वितीयाक्रथनकम् क्रथनके क्रथनकानि
तृतीयाक्रथनकेन क्रथनकाभ्याम् क्रथनकैः
चतुर्थीक्रथनकाय क्रथनकाभ्याम् क्रथनकेभ्यः
पञ्चमीक्रथनकात् क्रथनकाभ्याम् क्रथनकेभ्यः
षष्ठीक्रथनकस्य क्रथनकयोः क्रथनकानाम्
सप्तमीक्रथनके क्रथनकयोः क्रथनकेषु

समास क्रथनक

अव्यय ॰क्रथनकम् ॰क्रथनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria