Declension table of ?krantavya

Deva

NeuterSingularDualPlural
Nominativekrantavyam krantavye krantavyāni
Vocativekrantavya krantavye krantavyāni
Accusativekrantavyam krantavye krantavyāni
Instrumentalkrantavyena krantavyābhyām krantavyaiḥ
Dativekrantavyāya krantavyābhyām krantavyebhyaḥ
Ablativekrantavyāt krantavyābhyām krantavyebhyaḥ
Genitivekrantavyasya krantavyayoḥ krantavyānām
Locativekrantavye krantavyayoḥ krantavyeṣu

Compound krantavya -

Adverb -krantavyam -krantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria