Declension table of ?krantavya

Deva

MasculineSingularDualPlural
Nominativekrantavyaḥ krantavyau krantavyāḥ
Vocativekrantavya krantavyau krantavyāḥ
Accusativekrantavyam krantavyau krantavyān
Instrumentalkrantavyena krantavyābhyām krantavyaiḥ krantavyebhiḥ
Dativekrantavyāya krantavyābhyām krantavyebhyaḥ
Ablativekrantavyāt krantavyābhyām krantavyebhyaḥ
Genitivekrantavyasya krantavyayoḥ krantavyānām
Locativekrantavye krantavyayoḥ krantavyeṣu

Compound krantavya -

Adverb -krantavyam -krantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria