सुबन्तावली ?क्रन्द्यमान

Roma

पुमान्एकद्विबहु
प्रथमाक्रन्द्यमानः क्रन्द्यमानौ क्रन्द्यमानाः
सम्बोधनम्क्रन्द्यमान क्रन्द्यमानौ क्रन्द्यमानाः
द्वितीयाक्रन्द्यमानम् क्रन्द्यमानौ क्रन्द्यमानान्
तृतीयाक्रन्द्यमानेन क्रन्द्यमानाभ्याम् क्रन्द्यमानैः क्रन्द्यमानेभिः
चतुर्थीक्रन्द्यमानाय क्रन्द्यमानाभ्याम् क्रन्द्यमानेभ्यः
पञ्चमीक्रन्द्यमानात् क्रन्द्यमानाभ्याम् क्रन्द्यमानेभ्यः
षष्ठीक्रन्द्यमानस्य क्रन्द्यमानयोः क्रन्द्यमानानाम्
सप्तमीक्रन्द्यमाने क्रन्द्यमानयोः क्रन्द्यमानेषु

समास क्रन्द्यमान

अव्यय ॰क्रन्द्यमानम् ॰क्रन्द्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria