Declension table of ?kranditavatī

Deva

FeminineSingularDualPlural
Nominativekranditavatī kranditavatyau kranditavatyaḥ
Vocativekranditavati kranditavatyau kranditavatyaḥ
Accusativekranditavatīm kranditavatyau kranditavatīḥ
Instrumentalkranditavatyā kranditavatībhyām kranditavatībhiḥ
Dativekranditavatyai kranditavatībhyām kranditavatībhyaḥ
Ablativekranditavatyāḥ kranditavatībhyām kranditavatībhyaḥ
Genitivekranditavatyāḥ kranditavatyoḥ kranditavatīnām
Locativekranditavatyām kranditavatyoḥ kranditavatīṣu

Compound kranditavati - kranditavatī -

Adverb -kranditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria