Declension table of ?kranditavat

Deva

NeuterSingularDualPlural
Nominativekranditavat kranditavantī kranditavatī kranditavanti
Vocativekranditavat kranditavantī kranditavatī kranditavanti
Accusativekranditavat kranditavantī kranditavatī kranditavanti
Instrumentalkranditavatā kranditavadbhyām kranditavadbhiḥ
Dativekranditavate kranditavadbhyām kranditavadbhyaḥ
Ablativekranditavataḥ kranditavadbhyām kranditavadbhyaḥ
Genitivekranditavataḥ kranditavatoḥ kranditavatām
Locativekranditavati kranditavatoḥ kranditavatsu

Adverb -kranditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria