Declension table of ?kranditavat

Deva

MasculineSingularDualPlural
Nominativekranditavān kranditavantau kranditavantaḥ
Vocativekranditavan kranditavantau kranditavantaḥ
Accusativekranditavantam kranditavantau kranditavataḥ
Instrumentalkranditavatā kranditavadbhyām kranditavadbhiḥ
Dativekranditavate kranditavadbhyām kranditavadbhyaḥ
Ablativekranditavataḥ kranditavadbhyām kranditavadbhyaḥ
Genitivekranditavataḥ kranditavatoḥ kranditavatām
Locativekranditavati kranditavatoḥ kranditavatsu

Compound kranditavat -

Adverb -kranditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria