Declension table of krandita

Deva

NeuterSingularDualPlural
Nominativekranditam krandite kranditāni
Vocativekrandita krandite kranditāni
Accusativekranditam krandite kranditāni
Instrumentalkranditena kranditābhyām kranditaiḥ
Dativekranditāya kranditābhyām kranditebhyaḥ
Ablativekranditāt kranditābhyām kranditebhyaḥ
Genitivekranditasya kranditayoḥ kranditānām
Locativekrandite kranditayoḥ kranditeṣu

Compound krandita -

Adverb -kranditam -kranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria