Declension table of ?krandiṣyat

Deva

MasculineSingularDualPlural
Nominativekrandiṣyan krandiṣyantau krandiṣyantaḥ
Vocativekrandiṣyan krandiṣyantau krandiṣyantaḥ
Accusativekrandiṣyantam krandiṣyantau krandiṣyataḥ
Instrumentalkrandiṣyatā krandiṣyadbhyām krandiṣyadbhiḥ
Dativekrandiṣyate krandiṣyadbhyām krandiṣyadbhyaḥ
Ablativekrandiṣyataḥ krandiṣyadbhyām krandiṣyadbhyaḥ
Genitivekrandiṣyataḥ krandiṣyatoḥ krandiṣyatām
Locativekrandiṣyati krandiṣyatoḥ krandiṣyatsu

Compound krandiṣyat -

Adverb -krandiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria