सुबन्तावली ?क्रन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रन्दिष्यन्ती क्रन्दिष्यन्त्यौ क्रन्दिष्यन्त्यः
सम्बोधनम्क्रन्दिष्यन्ति क्रन्दिष्यन्त्यौ क्रन्दिष्यन्त्यः
द्वितीयाक्रन्दिष्यन्तीम् क्रन्दिष्यन्त्यौ क्रन्दिष्यन्तीः
तृतीयाक्रन्दिष्यन्त्या क्रन्दिष्यन्तीभ्याम् क्रन्दिष्यन्तीभिः
चतुर्थीक्रन्दिष्यन्त्यै क्रन्दिष्यन्तीभ्याम् क्रन्दिष्यन्तीभ्यः
पञ्चमीक्रन्दिष्यन्त्याः क्रन्दिष्यन्तीभ्याम् क्रन्दिष्यन्तीभ्यः
षष्ठीक्रन्दिष्यन्त्याः क्रन्दिष्यन्त्योः क्रन्दिष्यन्तीनाम्
सप्तमीक्रन्दिष्यन्त्याम् क्रन्दिष्यन्त्योः क्रन्दिष्यन्तीषु

समास क्रन्दिष्यन्ति क्रन्दिष्यन्ती

अव्यय ॰क्रन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria