Declension table of ?krandadiṣṭi

Deva

NeuterSingularDualPlural
Nominativekrandadiṣṭi krandadiṣṭinī krandadiṣṭīni
Vocativekrandadiṣṭi krandadiṣṭinī krandadiṣṭīni
Accusativekrandadiṣṭi krandadiṣṭinī krandadiṣṭīni
Instrumentalkrandadiṣṭinā krandadiṣṭibhyām krandadiṣṭibhiḥ
Dativekrandadiṣṭine krandadiṣṭibhyām krandadiṣṭibhyaḥ
Ablativekrandadiṣṭinaḥ krandadiṣṭibhyām krandadiṣṭibhyaḥ
Genitivekrandadiṣṭinaḥ krandadiṣṭinoḥ krandadiṣṭīnām
Locativekrandadiṣṭini krandadiṣṭinoḥ krandadiṣṭiṣu

Compound krandadiṣṭi -

Adverb -krandadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria