Declension table of kranda

Deva

MasculineSingularDualPlural
Nominativekrandaḥ krandau krandāḥ
Vocativekranda krandau krandāḥ
Accusativekrandam krandau krandān
Instrumentalkrandena krandābhyām krandaiḥ krandebhiḥ
Dativekrandāya krandābhyām krandebhyaḥ
Ablativekrandāt krandābhyām krandebhyaḥ
Genitivekrandasya krandayoḥ krandānām
Locativekrande krandayoḥ krandeṣu

Compound kranda -

Adverb -krandam -krandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria